Sanskrit Translation(संस्कृत अनुवाद )

Chapter-6

1. अस्माकं परीक्षा कदा भविष्यति ?

हिन्दी वाक्य –
हमलोगों की परीक्षा कब होगी ?

2. सः तडागे तरति ।

हिन्दी वाक्य –
वह तालाब में तैरता है ।

3. वृक्षात् पत्राणि पतन्ति ।

हिन्दी वाक्य –
वृक्ष से पत्ते गिरते हैं ।

4. गंगा हिमालयात् निःसरति ।

हिन्दी वाक्य –
गंगा हिमालय से निकलती है ।

5. डॉ. राजेन्द्र प्रसाद भारतस्य प्रथम राष्ट्रपतिः आसीत् ।

हिन्दी वाक्य –
डॉ. राजेन्द्र प्रसाद भारत के प्रथम राष्ट्रपति थे ।

6. गंगा पवित्रतमा नदी विद्यते ।

हिन्दी वाक्य –
गंगा पवित्र नदी है ।

7. भारतम् अस्माकं जन्मभूमिः अस्ति ।

हिन्दी वाक्य –
भारत हमारी जन्मभूमि है ।

8. भारतस्य उत्तरे पर्वतराजः हिमालयः वर्त्तते ।

हिन्दी वाक्य –
भारत के उत्तर में पर्वतराज हिमालय है ।

9. अस्माकं देशः भारतम् अस्ति ।

हिन्दी वाक्य –
हमारा देश भारत है ।

10. पटना बिहारस्य राजधानी अस्ति ।

हिन्दी वाक्य –
पटना बिहार की राजधानी है ।

11. पटनायाः एव प्राचीन नाम पाटलिपुत्रं वर्त्तते ।

हिन्दी वाक्य –
पटना का ही पुराना नाम पाटलिपुत्र है ।

12. पटना पत्तनशब्दात् निर्मिता विद्यते ।

हिन्दी वाक्य –
पटना पत्तन शब्द से बना है ।

13. श्रीकृष्णाः बलदेवेन सह मथुरां गतवान् आसीत् ।

हिन्दी वाक्य –
श्रीकृष्ण बलदेव के साथ मथुरा गये थे ।

14. दशरथस्य चत्वारः पुत्राः आसन् ।

हिन्दी वाक्य –
दशरथ के चार पुत्र थे ।

Share
error: Content is protected !!