Sanskrit Translation(संस्कृत अनुवाद )

Chapter-7

1. अहं विद्यार्थी अस्मि ।

हिन्दी वाक्य –
मैं विद्यार्थी हूँ ।

2. सरोवरं परितः वृक्षाः सन्ति ।

हिन्दी वाक्य –
सरोवर के चारों और वृक्ष हैं ।

3. अश्वाः रजमार्गे धावन्ति ।

हिन्दी वाक्य –
घोड़े सड़क पर दौड़ते हैं ।

4. बिहारः भारतस्य हृदयस्थलं वर्त्तते ।

हिन्दी वाक्य –
बिहार भारत का हृदयस्थल है ।

5. दिल्ली भारतस्य राजधानी विद्यते ।

हिन्दी वाक्य –
दिल्ली भारत की राजधानी है ।

6. समयः बहुमूल्यः अस्ति ।

हिन्दी वाक्य –
समय बहुमूल्य है ।

7. सदा सत्यं वद ।

हिन्दी वाक्य –
सदा सत्य बोलो ।

8. सः पठित्वा भोजनं करोति ।

हिन्दी वाक्य –
वह पढ़कर भोजन करता है ।

9. सः मनसा संस्कृतम् पठति ।

हिन्दी वाक्य –
वह मन से संस्कृत पढ़ता है ।

10. रामः चतुर्षु भातृषु श्रेष्ठः आसीत् ।

हिन्दी वाक्य –
राम चारों भाइयों में श्रेष्ठ थे ।

11. पाटलिपुत्रम् अपि ऐतिहासिकम् नगरं अस्ति ।

हिन्दी वाक्य –
पटना भी ऐतिहासिक नगर है ।

12. मम गृहम् नद्या टते अस्ति ।

हिन्दी वाक्य –
मेरा घर नदी के किनारे है ।

13. दशरथः आयोध्यायाः नृपः अस्ति ।

हिन्दी वाक्य –
दशरथ आयोध्या के राजा थे ।

14. रामः रावणं वाणेन हटवान् ।

हिन्दी वाक्य –
राम ने रावण को बाण से मारा ।