Chapter – 2

SANSKRIT SENTENCESHINDI TRANSLATION
त्वं न गच्छसी ।तू नहीं जाता है ।

अहं तत्र न गच्छामि ।मैं वहां नहीं जाता हूं ।

कः सर्वत्र गच्छति ?कौन सब स्थान पर जाता है ?

त्वं कुत्र गच्छसि ?तू कहां जाता है ?

कदा सः नगरं गच्छति ?कब वह नगर को जाता है ?

अहं गृहं न गच्छामि ।मैं घर नहीं जाता हूँ ।

किं त्वम् आपणां न गच्छसि ?क्या तू बजार नहीं जाता ?

कः तत्र अस्ति ?कौन वहां है ?

सः उद्यानं गच्छति किम् ?वह बाग को जाता है क्या ?

सः ग्रामं गच्छति ।वह गावं को जाता है ।

त्वं पाठशालां गच्छसि किम् ?तू पाठशाला को जाता है क्या ?

अहं सदैव पाठशालां गच्छामि ।मैं हमेशा पाठशाला जाता हूं ।

अहं जलम् आनयामि ।मैं जल लाता हूँ ।

देवे ज्ञानम् अस्ति ।देव में ज्ञान है ।

error: Content is protected !!