Chapter – 4

SANSKRIT SENTENCESHINDI TRANSLATION
सुर्यात प्रकाशः भवति ।सूर्य से प्रकाश होता है ।

मेघात् वृष्टिः भवति ।बादल से वर्षा होती है ।

रात्रौ सूर्यः न भवति ।रात्रि में सूर्य नहीं होता ।

रामेण युद्धे रावणः हतः ।राम ने युद्ध में रावण को मारा ।

रामचन्द्रः कः आसीत् ?रामचन्द्र कौन थे ?

रावणः कः आसीत् ?रावण कौन था ?

तत्र सः प्रातः गच्छति ।वहाँ वह प्रातः काल जाता है ।

सः हरिद्वारं श्वः गमिष्यति ।वह कल हरिद्वार जाएगा ।

त्वं परश्वः ग्रामं गमिष्यासि किम् ?तू परसों गाँव जाएगा क्या ?

यथा त्वं गच्छसि तथा सः गच्छति ।जैसे तू जाता है, वैसे वह जाता है ।

कः मध्याहे पाठशालां न गच्छति ?कौन दोपहर में पाठशाला नहीं जाता ?

तदा अहम् अपि आगमिष्यामि ।तब मैं भी आऊँगा ।

सः गृहं गमिष्यति मोदकं च भक्षयिष्यति ।वह घर जाएगा और लड्डू खाएगा ।

देवेन अन्नं दत्तम् ।देव के द्वारा अन्न दिया गया ।