Chapter – 7

SANSKRIT SENTENCESHINDI TRANSLATION
अहं विद्यार्थी अस्मि ।मैं विद्यार्थी हूँ ।

सरोवरं परितः वृक्षाः सन्ति ।सरोवर के चारों और वृक्ष हैं ।

अश्वाः रजमार्गे धावन्ति ।घोड़े सड़क पर दौड़ते हैं ।

बिहारः भारतस्य हृदयस्थलं वर्त्तते ।बिहार भारत का हृदयस्थल है ।

दिल्ली भारतस्य राजधानी विद्यते ।दिल्ली भारत की राजधानी है ।

समयः बहुमूल्यः अस्ति ।समय बहुमूल्य है ।

सदा सत्यं वद ।सदा सत्य बोलो ।

सः पठित्वा भोजनं करोति ।वह पढ़कर भोजन करता है ।

सः मनसा संस्कृतम् पठति ।वह मन से संस्कृत पढ़ता है ।

रामः चतुर्षु भातृषु श्रेष्ठः आसीत् ।राम चारों भाइयों में श्रेष्ठ थे ।

पाटलिपुत्रम् अपि ऐतिहासिकम् नगरं अस्ति ।पटना भी ऐतिहासिक नगर है ।

मम गृहम् नद्या टते अस्ति ।मेरा घर नदी के किनारे है ।

दशरथः आयोध्यायाः नृपः अस्ति ।दशरथ आयोध्या के राजा थे ।

रामः रावणं वाणेन हटवान् ।राम ने रावण को बाण से मारा ।

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!