Chapter – 9

SANSKRIT SENTENCESHINDI TRANSLATION
तस्मै क्रीडनं रोचते ।उसको खेलना अच्छा लगता है ।

संस्कृतं भाषाणां जननी अस्ति ।संस्कृत भाषाओं की जननी है ।

छात्राणां धर्मः अध्ययनम् अस्ति ।छात्रों का धर्म अध्ययन है ।

विद्या धनेषु उत्तमा वर्त्तते ।विद्या धनों में उत्तम है ।

स्त्यमेव जयते ।सत्य की ही जीत होती है ।

सदा सत्यं वदेत् ।सदा सत्य बोलना चाहिए ।

अयोध्या भगवतः श्री रामस्य जन्मभूमिः अस्ति ।अयोध्या भगवान् श्री राम की जन्म-भूमि है ।

परिश्रमस्य फलं मधुरं भवति ।परिश्रम का फल मीठा होता है ।

आचारात् एव बुद्धिः भवति ।आचार से ही बुद्धि होती है ।

हिमालयः भारतस्य उत्तरस्यां दिशि स्थितः अस्ति ।हिमालय भारत के उत्तर दिशा में स्थित है ।

गणेशाय मोदकं अति रोचते ।गणेश को लड्डू अधिक प्रिय है ।

बालकेभ्यः खदितुं मिष्टान्नं देहि ।बालकों को खाने के लिए मिठाई दो ।

गृहं परितः वृक्षाः सन्ति ।घर के चारों ओर वृक्ष है ।

संस्कृतं देवानं भाषा अस्ति ।संस्कृत देवताओं की भाषा है ।

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!