Sanskrit Essay on Flower ( पुष्पाणि )

Essay on Flower in Sanskrit :पुष्पाणि अथवा कुसुमानि वृक्षाणां लतानां वा सन्तानसंवर्धकानां बीजानाम् निर्माणस्य मूलानि भवन्ति । लोके कुसुमानि सर्वजनप्रियाणि तेषां क्वचित् सौन्दर्येण क्वचित् सुगन्धेन क्वचित् उभयाभ्यां च । पुष्पाणि सस्यानां बीजोत्पादनस्य प्रक्रियायाः परागस्पर्शः गर्भीकरणस्य मूलस्थानं भवन्ति।पुष्पाणि सुन्दराणि इति जनैः मन्यन्ते। तेषां सुगन्धं जनानां चित्तम् आह्लादयति। अतः एव ते उपवनेषु पुष्पाणि निरोपयन्ति। ललनाः पुष्पाणि स्वकेशेषु धारयन्ति। भक्ताः देवेभ्यः पुष्पाणि अर्पयन्ति। जनाः पुष्पाणि पुष्पधानीषु स्थापयित्वा स्वगृहाणि भूषयन्ति।पुष्पाणि सपुष्पकाणां पुनरुत्पादनसाधनानि सन्ति।

Read Also:
Sanskrit essay on Maharashtra
Essay on Terrorism in Sanskrit
Sanskrit Essay on Maharishi Bhardwaj
Sanskrit Essay on Water
Sanskrit Essay on India

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!