जनसंख्या-वृद्धेः समस्या समाधानञ्च | Population Problem Essay in Sanskrit

जनसंख्या-वृद्धेः समस्या समाधानञ्च | Population Problem Essay in Sanskrit

अखिल विश्वं इदानीम् जनसंख्यायाः वृद्धेः कारणात् चिन्तितम् अस्ति ।। विशेषत: विकासशीला: देशाः जनसंख्या वृद्धेः अत्यधिकोः विचिन्तित: वर्तन्त ।। इयमेव समस्या अस्माकम् देशेऽपि घनीभूता अस्ति।

। अतीते भारते भारतीयाः मानवाः ब्रह्मचर्यव्रत धारका, संयम परायणाः च आसन्, अध्यात्म चिन्तनमेव जीवनस्य लक्ष्यम् स्वीकुर्वन्ति स्म । अतः तस्मिन् । काले इयम् दुरन्ता समस्या एतादृशी न आसीत्, यादृशी अधुना वर्तते ।।

जनसंख्या वृद्धेः कारणात् देशस्य सम्मुखे अनेकाः समस्याः दृश्यन्ते । विशाले परिवारे दरिद्रतायाः निर्धनतायाश्च निवासो भवति । लक्ष्म्याः तथा परिवारोपयुक्त सुविधानाम् अभावे न तु सर्वाः बालकाः कन्यकाश्च सुखेन पठितुम् शक्नुिवन्ति न च स्वस्वं एवं रोगरहितम् जीवनम् यापयितुम् शक्नुवन्ति । पर्याप्त दुग्ध भोजनादीनाम् अभावे देशस्य भावी नागरिका: अपुष्टाः, अशिक्षित, अवस्था भवन्ति । महति परिवारे सुखमयस्य शान्तिमयस्य जीवनस्य कल्पनापि कम् । शक्यते । राष्ट्रस्य सर्वतोन्मुखे विकासे, समाजस्य सर्वांगीणे अभ्युदये उत्तरोत्तरा वृद्धिशीला जनसंख्या भयावहम् अवरोधम् उत्पादयति ।

एतदर्थम् आवश्यकम् यत् राष्ट्रस्य प्रत्येकः पुरुषः अस्मिन् विषये सुशिक्षितः भवेत् । छात्र-छात्राणाम् हदयेषु बाल्यादेव ब्रह्मचर्यस्य, आत्मनिग्रस्य, परिवार राष्ट्र कल्याण महत्त्व स्थापितं भवितव्यम्। भारतीयेषु दयेषु कन्यका मध्ये भेद-बुद्धिः कष्टप्रदा: हानिकारकाश्च । उभयोर्मध्ये भेदस्य स्थाने समता-भावना भवितव्या। सत् शिक्षया एवं एतत् सम्भवम् ।।

| अतः संयम-नियमयोः सम्यगुरूपेण पालनं कर्तुम् ब्रह्मचर्यस्य रक्षां कर्तुम्, लघु परिवारस्य विशिष्टताम् महत्त्वं च ज्ञातुम्, सच्चरित्रताम् धारयितुम् दृश्य-श्रव्य शिक्षायाः आवश्यकता वर्तते । अनया शिक्षया एवं इमाम् समस्याम् समाधातुम् । शते ।

Also Read:
Essay on Ideal Citizen
Essay on Mahabharata
Essay on Mahatma Gandhi
Essay on Lord Mahavir
Essay on Janmbhumi
Essay on Kalidas
Essay on Kalidas
Essay on Population Problem

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!