vasant ritu essay in sanskrit

वसन्तोत्सवः | Vasant Ritu Essay in Sanskrit

वसन्तोत्सवः | Vasant Ritu Essay in Sanskrit

तु दृष्ट्या अस्मद्देश; अन्येभ्यः सर्वदेशभ्यः विलक्षणः सौभाग्यशाली च वति । अत्र वसन्तः, ग्रीष्मः, वर्षा, शरद, हेमन्तः, शिशिरः च इत्यादयो षड् तवः भवन्ति । तेषु वसन्तः ‘तुराजः’ उच्यते । अस्मिन् जब्तौ शीतस्य न्यूनता, उष्णताया: च पूर्णतया अभावो भवति । प्रातः सायं च सुगन्धः सुखप्रदः वायु वहति । अयं

तुः सर्वेषां आनन्ददायिनी अस्ति । बाल्मीकि रामायणे वसन्तस्य अपूवम् शोभाम्। वर्णयन् रामः लक्ष्मणम् प्रति आह –

सुखानिलोऽयं सौमित्रे, कालः प्रचुर मन्मथः ।।

गन्धवान् सुरभिर्मासो जात पुष्प फल द्रुमाः ।।

वसन्त-शोभा प्रभावित, रामः अग्रेऽपि वर्णयतिः

पश्य रूपाणि सौमित्रे वनानाम् पुष्प शानिनाम्

सृजताम् पुष्प वर्षाणि वर्षे तोयमुचामिव ।।

वसन्ते वृक्षेषु नवानि पल्लवानि उद्भवन्ति । उद्यानानि कुसुमैः आच्छादिताः भवन्ति । क्षेत्रेषु पीत-वर्णानि सर्षप पुष्पाणि शोभन्ते । आप्तस्य वृक्षेषु मञ्जर्य: आगच्छन्ति वसन्ते कोकिल कूजनम् तु विशेषतः आनन्दं जनयति । अतएव कालिदासेन उच्यते –

द्रुमाः सपुष्पाः, सलिलं सपर्ट्स

स्त्रियः सकामाः, पवनः सुगन्धिः ।

सुखाः प्रदोघा दिवसश्च रात्रि ।

सर्वं प्रियं चारुतरे वसन्ते ।।

गीतायां श्रीकृष्णेन “क्तूनां कुसुमाकरः उक्त्वा वसन्तस्य महत्तां प्रतिपादिता। बसन्त ऋतौ माघमासे शुक्ल पक्षस्य पञ्चम्यां तिथी वसन्त पञ्चमी उत्सवः भवति। अस्मिन् उत्सवे छात्राः प्रभाते सरस्वती पूजनं कुर्वन्ति । जनाः पीतानि वस्त्राणि धारयन्ति । नरः नार्यश्च सर्वत्र गतिकानि गायन्ति नृत्यान्त च ।। स्वास्थ्य दृष्ट्या अपि वसन्तः विशेषतः लाभप्रदो भवति । ।

Also Read:
Essay on Kalidas
Essay on Population Problem
Essay on Pustakalaya
Essay on Maharishi Valmiki
Essay on Vasant Ritu
Essay on Vasant Ritu

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!