Sanskrit Essays

Sanskrit essay on nepal

Sanskrit essay on Nepal | नेपालदेशः (Nepal )

Sanskrit Essay on Nepal भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि...

Sanskrit essay on maharshtra

Sanskrit essay on Maharashtra | महाराष्ट्रराज्यम् (My State)

महाराष्ट्रराज्यम् भारतस्यय पश्चिनमदिशि विद्यमानं किञ्चन राज्यम् अस्ति|, मुम्बई इति महाराष्ट्रराज्यस्य राजधानी । अन्यानि नगराणि नागपुरं, पुणे, सोलापुरम् इत्यादयः ।...

Sanskrit Essay on Delhi

Sanskrit Essay on Delhi | दिल्ली (Delhi )

दिल्ली अथवा देहली भारतस्य राजधानी अस्ति । भारतदेशस्य राजधानी देहली विश्वस्य अतिविशालासु नगरीषु अन्यतमा इति गण्यते । एषा भारतस्य...

Sanskrit essay on India

Sanskrit Essay on India | भारतम् (My Country)

भारतम्, आधिकारिकरूपेण भारतगणराज्यम्, दक्षिण-जम्बूद्वीपे आर्यावर्ते स्थितं गणराज्यम् वर्तते । जनसंख्यायां द्वितीये स्थाने विद्यते । विश्वे प्रसिद्धो जनतत्न्त्रयुत‌: देश: एष:...

Sanskrit essay on elephant

Sanskrit Essay on Elephant ( गजः )

Essay in Sanskrit on Elephant: मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः । अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव...

Sanskrit essay on Bird

Sanskrit Essay on Bird ( पक्षिणः )

Essay in Sanskrit on Bird:पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते...

बक-नकुल-कथा | The Stork and the Mongoose | मूर्ख बगुला और नेवला

बक-नकुल-कथा | The Stork and the Mongoose | मूर्ख बगुला और नेवला उपायं चिन्तयेत्प्राज्ञस्तथापायं च चिन्तयेत् । पश्यतो बकमूर्खस्य नकुलेन हता बकाः ॥...

बक-कर्कटक-कथा | The Stork and the Crab Story

बक-कर्कटक-कथा | The Stork and the Crab Story "भक्षयित्वा बहून्मत्स्यानुत्तमाधममध्यमान् । अतिलौल्याद् बकः कश्चिन्मृतः कर्कटग्रहात् ॥" अस्ति कस्मिंश्चिद्वनप्रदेशे नानाजलचरसनाथं महत्सरः । तत्र च...

सिंह-शशक-कथा | The Lion and the Rabbit

सिंह-शशक-कथा | The Lion and the Rabbit यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम्? । वने सिंहो मदोन्मत्तः शशकेन निपातितः ॥ कस्मिंश्चिद्वने भासुरको नाम...

मूर्खकच्छप-कथा | The Foolish Tortoise

मूर्खकच्छप-कथा | The Foolish Tortoise सुहृदां हितकामानां न करोतीह यो वचः ।। स कूर्म इव दुर्बुद्धिः काष्ठा भ्रष्टो विनश्यति ॥ अस्ति कस्मिश्चिजलाशये कम्बुग्रीवो...

error: Content is protected !!