Chapter – 1

Sanskrit SentencesHindi Translation
त्वं कुत्र गच्छसि ?तू कहां जाता है ?

यत्र सः गच्छति ।जहां वह जाता है ।

अहं तत्र गच्छामिमैं वहां जाता हूं ।

किं सः गच्छति ?क्या वह जाता है ?

सः गच्छति किम् ?वह जाता है क्या ?

अहं न गच्छामि ।मैं नहीं जाता हूं ।

तत्र कः अस्ति ?वहां कौन है ?

सः कुत्र गच्चति ?वह कहां जाता है ?

यत्र अहं गच्छामि ।जहां मैं जाता हूं ।

त्वं सर्वत्र गच्छसि ।तू सब स्थान पर जाता है ।
सः कुत्र गच्छति ?वह कहां जाता है ?

यत्र त्वं गच्छसि ।जहां तू जाता है ।

त्वं गच्छसि किम् ?तू जाता है क्या ?
अहं सर्वत्र गच्छामि ।मैं सब स्थान पर जाता हूं

 

error: Content is protected !!