Chapter – 6

SANSKRIT SENTENCESHINDI TRANSLATION
अस्माकं परीक्षा कदा भविष्यति ?हमलोगों की परीक्षा कब होगी ?

सः तडागे तरति ।वह तालाब में तैरता है ।

वृक्षात् पत्राणि पतन्ति ।वृक्ष से पत्ते गिरते हैं ।

गंगा हिमालयात् निःसरति ।गंगा हिमालय से निकलती है ।

डॉ. राजेन्द्र प्रसाद भारतस्य प्रथम राष्ट्रपतिः आसीत् ।डॉ. राजेन्द्र प्रसाद भारत के प्रथम राष्ट्रपति थे ।

गंगा पवित्रतमा नदी विद्यते ।गंगा पवित्र नदी है ।

भारतम् अस्माकं जन्मभूमिः अस्ति ।भारत हमारी जन्मभूमि है ।

भारतस्य उत्तरे पर्वतराजः हिमालयः वर्त्तते ।भारत के उत्तर में पर्वतराज हिमालय है ।

अस्माकं देशः भारतम् अस्ति ।हमारा देश भारत है ।

पटना बिहारस्य राजधानी अस्ति ।पटना बिहार की राजधानी है ।

पटनायाः एव प्राचीन नाम पाटलिपुत्रं वर्त्तते ।पटना का ही पुराना नाम पाटलिपुत्र है ।

पटना पत्तनशब्दात् निर्मिता विद्यते ।पटना पत्तन शब्द से बना है ।

श्रीकृष्णाः बलदेवेन सह मथुरां गतवान् आसीत् ।श्रीकृष्ण बलदेव के साथ मथुरा गये थे ।

दशरथस्य चत्वारः पुत्राः आसन् ।दशरथ के चार पुत्र थे ।

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!