Sanskrit Translation(संस्कृत अनुवाद )

Chapter-1

1. त्वं कुत्र गच्छसि ?

हिन्दी वाक्य –
तू कहां जाता है ?

2. यत्र सः गच्छति ।

हिन्दी वाक्य –
जहां वह जाता है ।

3. अहं तत्र गच्छामि

हिन्दी वाक्य –
मैं वहां जाता हूं ।

4. किं सः गच्छति ?

हिन्दी वाक्य –
क्या वह जाता है ?

5. सः गच्छति किम् ?

हिन्दी वाक्य –
वह जाता है क्या ?

6. अहं न गच्छामि ।

हिन्दी वाक्य –
मैं नहीं जाता हूं ।

7. तत्र कः अस्ति ?

हिन्दी वाक्य –
वहां कौन है ?

8. सः कुत्र गच्चति ?

हिन्दी वाक्य –
वह कहां जाता है ?

9. यत्र अहं गच्छामि ।

हिन्दी वाक्य –
जहां मैं जाता हूं ।

10. त्वं सर्वत्र गच्छसि ।

हिन्दी वाक्य –
तू सब स्थान पर जाता है ।

11. सः कुत्र गच्छति ?

हिन्दी वाक्य –
वह कहां जाता है ?

12. यत्र त्वं गच्छसि ।

हिन्दी वाक्य –
जहां तू जाता है ।

13. त्वं गच्छसि किम् ?

हिन्दी वाक्य –
तू जाता है क्या ?

14. अहं सर्वत्र गच्छामि ।

हिन्दी वाक्य –
मैं सब स्थान पर जाता हूं

Share
error: Content is protected !!