कम्प्यूटर पर संस्कृत निबंध। Computer Essay in Sanskrit

कम्प्यूटर शब्दः आंग्लभाषायाः गणनार्थकात् कम्प्यूट शब्दाद् निष्पद्यते। अतः कम्प्यूटरस्य कृते संगणक-शब्दः प्रयुज्यते। आधुनिकेषु आविष्कारेषु कम्प्यूटरस्य विशिष्टं महत्वं वर्तते। वर्तमान-युगः संगणक-युगः इति निगद्यते। संगणकेन मानव-जीवने नवीनाः क्रान्तिः विहिता। संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते। सर्वप्रथमं सांख्यिकी-कम्प्यूटरस्य निर्माणं पेनसिलवेनिया- विश्वविद्यालये 1946 ईसवीये अभवन्। तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्। साम्प्रतं कम्प्यूटरः अतिद्रुतगत्या विकासं कुर्वन् लोकस्य उपयोगितां साधयति। आकार-प्रकार-दृष्टया कार्यक्षमतां चाश्रित्य कम्प्यूटरः चतुर्वर्गेषु विभाज्यते।
(1) मेन फ्रेम कम्प्यूटरः (2) मिनी कम्प्यूटरः (3) माइक्रो कम्प्यूटरः (4) सुपर कम्प्यूटरः

Leave a Comment