क्रिस्मस् (Chritsmas )

क्रिस्मस् इत्येतत् पर्व क्रैस्तमतावलम्बिनां महत् पर्व वर्तते । क्रिस्मस् क्रिस्तजयन्ती इत्येतत् क्रैस्तगुरोः येसुक्रिस्तस्य जन्म दिनम् । वर्षस्य डिसेम्बर् २५ दिनाङ्कं येसु क्रिस्तस्य जन्मदिनम् इति सर्वे आचरन्ति । क्रिस्तस्य सुवार्ता(गास्पे्ल) प्रकारं येसु क्रिस्त: मेरी तथा जोसेफ़ एतयो: पुत्र: भूत्वा इदानीन्तने इस्रे्लदेशे विद्यमाने बेत्लेहेम् इति नामके ग्रामे जन्म प्राप्तवान् । क्तुम् एक्स्-मस् इत्यपि वदन्ति । “शत्रुषु अपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् ” इति सन्ति इमानि उपदेशवचनानि ख्रीष्टधर्मप्रवर्तकस्य ईसामसीहस्य । ईसामसीहः त्यागशीलः लोकोपकारकश्च महापुरुषः आसीत् । स विश्वं स्नेहस्य पाठममाठयत् । प्रायेण द्विसहस्रवर्षेभ्यः पूर्वं दिसम्बरमासस्य पञ्चविशे दिनाङ्के तस्य जन्म अभवत्। तस्य महात्मनः जन्मनः उपलक्ष्ये एव सर्वे तस्य अनुयायिनः इमं दिवसं पर्वरुपेण मानयन्ति। प्रतिवर्षं च पर्व इदं महता उल्लासेन क्रिस्मसोत्सवरूपेण संपन्नः भवति । तस्यैव पुण्यस्मृतौ ख्रीष्टीयः संवत्सरः प्रचलति ।क्रिस्मस् एकं सार्वत्रिकं विरामदिनम् अपि अस्ति । क्रैस्तानां जनसङ्ख्या न्यूनं यत्र अस्ति जपान्, तादृश देशेषु अपि क्रिस्मस् पर्व समये, वर्षस्य विरामदिनम्, जीसस् एतस्य यतार्थ जन्म दिनाङ्कम् तथा ऐतिहासिकता विषये अपि केाना: वादा: सन्ति । क्रिस्तस्य जन्मदिनं निर्धारकरणस्य यत्नं द्वितीय शतमानत: आरम्भ: अभवत् । क्रैस्त चर्च् एतस्मिन् समये एव स्वस्य सम्प्रदायान् स्थापयितुं प्रयत्नं कुर्वत् आसीत् । तस्मिन् कालस्य सामान्यत: सर्वं मुख्य चर्च् अपि क्रिस्तस्य जन्मदिनं डिसेम्बर्

Leave a Comment