चन्द्रशेखर आजाद संस्कृत निबंध। Chandrashekhar Azad Sanskrit Essay

चन्द्रशेखरस्य जन्म उन्नावजनपदे बदरका नामक ग्राम अभवत्। तस्य पितुः नाम श्री बैजनाथः आसीत्। यदा चन्द्रशेखरः एकादशवर्ष देशीयः आसीत् ‘जलियांवाला’ काण्डस्य नृशंसताम श्रुत्वा सः क्रूरशासनस्य उन्मूलनस्य प्रतिज्ञां अकरोत्। चतुर्दशवं सः अध्ययन त्यक्त्वा स्वतंत्रता आन्दोलने प्रवेश अकरोत्। प्राप्तये अयं बहुवारं कारागारं अगच्छत्। वाराणस्यां क्वींसकॉलेज प्रसिद्धस्य संस्कृतमहाविद्यालये अयं बहिष्कारान्दोलनं समचालयत्। 1931 तमे वर्षे फरवरी मासस्य सप्तविंशे दिनांके स्वमित्रेण सुखदेवराजेन सह उपविशन् नाटबावरेण अन्ये च राजपुरुषाः तं सर्वतः सहसा आक्राम्यन्। घंटैकं उभयतः गुलिकावृष्टिः सञ्जाताः। एकतः एकाकी आज़ादः अन्यतः वः बहवः शत्रवः। यदा गुटिकाः समाप्तप्रायाः अभवन् तदा अंतिमया गुलिकया आत्मानं हत्या स्वकीयम् ‘आजाद’ इति नाम सार्थकम् अकरोत्।

Leave a Comment