वार्त्तापत्रम् (Newspaper )

वार्त्तापत्रम् अर्वाचीनकाले मानवस्य जीवनमस्ति । वार्त्तापत्रम् अस्माकं ज्ञानस्य गंङगा इव।यथा प्रभाते करदर्शनम् आवश्यकं सञ्जताम्।वार्त्तापत्राणां महत्त्वम् एवम् अनन्यसाधरणम्।विविधाः वार्ताः विस्ताररुपेण वार्त्तापत्रे वर्तन्ते।वार्ताहाराः विविध्येभ्यः नगरेभ्यः ग्रामेभ्यः च वार्ताः समाहरन्ति।सम्पादकाः ताः वार्ताः सम्पादयन्ति जनानाम् अग्रे स्थापयन्ति च।पी. टी. आय्, यू. एन्. आय्., समाचार भारती इत्यादयः विख्याताः वार्त्तासंस्थाः।सत्यप्रचारः जनजागरणं वार्ताप्रसारणं वि-पना च एतानि वार्त्तापत्राणां महत्वपूर्णानि कार्याणि।स्वतन्त्रपूर्वकाले वार्त्तापत्राणां कार्यम् अनन्यसाधरणम् आसीत्।लोकमान्य तिलक महोदयेन केसरी मराठा च द्वे वार्त्तापत्रम् प्रकाश्य महाराष्ट्रराज्ये जनजागरणं कृत्तम्।एतास्मिन् पत्रद्वये तेन आङग्लस्य कुटिलां राजनीतिम् उद्दिश्य लेखाः लिखिताः। वार्त्तापत्राणि विविधभाषासु प्रवर्तन्ते।कानि वार्त्तापत्राणि आकर्षकामि कानि अनाकर्षयानि।कानि केवलानि स्थानीयाणि यथा।सन्मित्र ठाणे-वैभवम् कोकणभवनम् इत्यदीनि।केषांचित् भाषा मधुरा सरला सुलभा च।तर्हि केषांचित् क्लीष्टा कठिना च।वार्त्तापत्रम् अस्मभ्यं विश्वस्य ज्ञानं यच्छति।अधुना सकाळ केसरी इंडियन एक्सप्रेस लोकसत्ता च इत्यदीनि दैनिकानि विख्यातानि। यदि वार्त्तापत्रम् समये न आयाति तर्हि कर्मचारीणः दुर्दशा भवति।वार्त्तापत्रस्य माहात्मम् निरतिशयम्।वार्त्तापत्राणि लोकमित्राषि खलु।वार्त्तापत्रस्वातन्त्र्यं लोकशासनस्य आवश्यम् अङगम्। सम् आ उपसर्गाभ्यां ‘चर्’ धातोः ‘घञ्’ प्रत्यये कृते सति निष्पन्नो ‘समाचार’शब्दः। ‘पत्रम्’ शब्दस्तु पत् धातोः ष्ट्रन् प्रत्यये कृते सति “पत्रम्’ निष्पद्यते। अस्य शब्दस्यार्थः

Leave a Comment