सरस्वती पूजा पर संस्कृत निबंध। Saraswati Puja in Sanskrit

सरस्वती अस्माकं एका देवी अस्ति। इयं ज्ञानस्य देवी अस्ति। सरस्वत्याः चत्वारः हस्ताः भवन्ति। तेषु एकस्मिन् हस्ते पुस्तकं धारयति, एकस्मिन् हस्ते मालां धारयति, एकस्मिन् हस्ते वीणां धारयति तथा एकेन हस्तेन वीणां वादयति।

सरस्वत्याः वाहनं हंसः अस्ति। इयं पद्मासने तिष्ठति। इयं शुक्लानि वस्त्राणि धारयति। अस्याः मूर्तिः अतीव मनोहरा गम्भीरा शान्तिमयी प्रसन्नकारा च भवति।

सरस्वती ज्ञानस्य अधिष्ठात्री देवी अस्ति। इयं ज्ञानमयी अस्ति। इयं ज्ञानं ददाति, अज्ञानं च निवारयति। इयं विवेकं ददाति, अविवेकं च निवारयति। इयं विद्याम ददाति अविद्यां च नाशयति।

अतएव सर्वे विद्योपासकाः सरस्वतीं सेवन्ते, सरस्वतीं प्रणमन्ती, सरस्वतीं पूज्यन्ति, सरस्वतीं स्तुवन्ति तथा सरस्वतीं एव उपासते।

सरस्वती एव विदुषां विद्यार्थिनां च महामान्या देवी अस्ति। अत एव वसन्तपञ्चम्यां भारतस्य सर्वेषु अपि विद्यालयेषु महता समारोहेण सरस्वत्याः पूजा भवति।

Leave a Comment