सुभाष चंद्र बोस संस्कृत निबंध। Subhash Chandra Bose Sanskrit Essay

विश्वेSस्मिन् स्वतंत्रतासेनानी सुभाषस्य नाम को न जानाति। सः क्रांतिकारी नेता आसीत्। अस्य जन्म बंङ्गप्रान्ते 1897 तमे जनवरी मासस्य 23 तारिकायाम् अभवत्। अस्य पिता जानकीनाथ बोसः आसीत्। बाल्यकालादेव बुद्धिमान धीरः साहसयुक्तः च आसीत्। सः कालिकाता नगर्यां शिक्षां प्राप्तवान्। सः असहयोगआंदोलने संलग्नः अभवत्। स्वतंत्र्यार्थं प्रति सदा प्रयासरतः आसीत्। सः शठेशाठ्यं समाचरेत् इति नीतिमनुसरितवान्। ‘आजाद हिन्द फ़ौज’ इत्याख्यां सेनां संघटितवान्। सः देशे हिन्दू – मुस्लिमयो एकतायाः कृते फारवर्ड ब्लाक इत्यस्य स्थापना कृत्वान्। जर्मनी आकाशवाण्या केन्द्रात् भारतीय जनेभ्यः स्वाधीनतायाः सन्देशं दत्तवान्। सः आह्वानं अकरोत् – यूयं मह्यं रक्तमपर्यत अहम् युष्मभ्यं स्वातन्त्र्यं दास्यामि। भारतमातुः वीर – सपूतः आसीत्। सः भारतीय जनानां प्रेरणा स्रोतः आसीत्।

Leave a Comment