दुर्गापूजा महोत्सवः | Durga Puja Essay in Sanskrit

दुर्गापूजा महोत्सवः | Durga Puja Essay in Sanskrit

उत्सव बहुले भारते जनाः उत्सवैः यत्र मानसिक परितोषम् मनोरंजनम्, शान्तिम्, विश्रान्तिम् च प्राप्नुवन्ति तत्रैव आध्यात्मिकं लाभं चापि लभन्ते । एते उत्सवाः महोत्सवावा बहुविधाः भवन्ति । केचन सामाजिक उत्सवाः, केचन राजनैतिक उत्सवाः केचन धार्मिक महोत्सवाः अस्माकम् दृष्टिपथम् आयान्ति।

एतेषु महोत्सवेषु दुर्गापूजा महोत्सवः अभीष्ट फलदायक, दैविक, दैहिक, भौतिक ताप हारक, शत्रु विनाशकः समृद्धिदायकः विख्यातः अस्ति । भक्ता; नवादिनानि वृतम् धारयन्ति साधनाम् च साधयन्ति । महामाया जगदम्बिकाम् प्रति एषाम् परम गहनों विश्वासः यत् –

 

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति।।

 

अखिले भरते भक्त जनाः श्रद्धा-भक्ति-भावेन नवं चण्डिकाः पूजयन्ति । दुर्गा पूजा महोत्सवः शरद् ऋतौ भवति आश्विन मासस्य शुक्ल ५ प्रतिपदायाम अस्य महोत्सवस्य शुभारम्भ भवति । कथितम् महामायया स्वेन श्रीमुखेन –

शरत्काले महापूजा, क्रियते या च वार्षिकी ।।

तस्याम् ममैतन्महात्म्यं श्रुत्वा भक्ति समन्वितः ।।

 

नव्दुर्गायाम प्रतिदिनम् साधकाः भगवती मति सम्म आसन वो भव।। तद्गतेन मनसा स्व साधनाम् कुर्वन्ति, धूप-दीपम्, दर्शयन्ति, सपुष्पम् नारिकेलं समर्पयन्ति, सादरम् नैवेद्यम् निवेदयन्ति मुखं शुद्धयर्थम् एला लवंग कर्पयतं ताम्बूल अपयन्ति । प्रतिदिनम् दुर्गासप्तशत्याः पाठ। कुर्वन्ति कारयन्ति । गीत-वादनादिभिः नृत्यन्ति, गायन्ति । सर्वाबाधा विमुक्त्यर्थम् धन धान्य प्राप्तेश्चम रिपूणाम् क्षयार्थम्, उपसर्गाणाम् शमनार्थम्, उग्रास ग्रह पीडासु शान्त्यर्थ कर बद्धाः भक्ताः जगदम्बिकाम् स्तुवन्ति । प्रार्थयन्ति चे –

स्तुता सुरैः पूर्वमभीष्ट संश्रयात्,

तथा सुरेन्द्रेण दिनेषु सेविता ।

करोतु सा नः शुभहेतुरीश्वरी,

शुभानि भद्राणि अभिहन्तु चापद।

बंगाल प्रान्ते असो महोत्सवः सर्वेषु महोत्सवेष प्रधान महोत्सवः भवति । बंग प्रान्तीयानां गृहे-गृहे दुर्गायाः मूर्तिस्थापनं भवति । ते सर्वे वृतोपवासादिभिः स्वकीयां इष्टदेवीम् भगवतीम् महाकालिकाम् अर्चयन्ति । नवम्याम् दशम्याम् वा देव्याः मण्मयी मूर्तिम् शंखध्वनिभिः घण्टा रवै: मृदंग वादनैः पूर्वमाणे मंगलमये वातावरणे जले विसर्जयन्ति । यस्मिन् दिवसे मूर्ति विसर्जनम् भवति तस्मिन् दिवसे भक्ति भावाप्लाविताः जनाः सपरिवारम् जलाशये गच्छन्ति प्रणमन्ति च महामायाम् । ।

अनेन महोत्सवेन यत्र पारमार्थिको लाभः भवति तत्रैव जनानाम् मनोरंजनम अपि भवति । अस्मिन् पर्वे शिल्पिनः अनेकानि बहुविधानि विचित्राणि वस्तुनि समुपकल्पयन्ति । अतः अवम् शारदीव महोत्सवः सर्वथा अनुकरणीयः दर्शनीय प्रशसनीयञ्च ।।

Leave a Comment