वर्षा-वर्णनम् | Essay on Rain in Sanskrit

वर्षा-वर्णनम् | Essay on Rain in Sanskrit

अस्माकं देशे एकस्मिन वर्षे घडू ऋतवः भवन्ति । तेषां नामानि-बसन्तः ग्रीष्म, वर्धा, शरद, हेमन्त शिशिरश्च । एवं ऋतुचक्रे ग्रीमोपरान्ते वर्षायाः क्वगः । वर्षा ऋतौ घर्मः अपसरति वर्षायाः वर्षणेन च सुखमनुभूयते । अस्मिन् ऋती मेघ गर्जनं श्रुत्वा मयूराः नृत्यन्ति । तेषां केका रवान् श्रुत्वा सर्वेजनाः प्रसन्नाः भवन्ति ।। सर्वत्र जलमेव दृश्यते । सरोवरेषु मण्डुकानां तारस्वरं श्रूयते । महर्षि वाल्मीकिना। अपि रामायणे वर्षा प्रभावो वर्णितः –

स्वनैः घनान प्लवगाः प्रबुद्धाः विहाय निद्राम् चिर सन्निाम्,

अनेक रूपाकृति वनादाः, नवाम्बुधाराभिहतोः नदन्ति

वर्षायाम् वर्षा धारा प्रताड़िताः अनेक रूप आकृतिवन्तः प्लवगाः (मेक इति हिन्दयाम्) चिरनिद्राम त्यक्त्वा मेघनाम् गर्जन स्वरैः जाग्रतः जाताः ।

बाल्मीकिना अग्रेऽपि वर्णितम् । का कथा प्लवंगाना केलं, मृगेन्द्राः अपि वनेषु त भयावहाः, हस्तिनः मत्ताः गवेन्द्र प्रसन्नों; नगेन्द्रः |भामा ताः । अतः वणितम् बाल्मीकेन –

मत्ताः गजेन्द्राः मुदिताः गवेन्द्राः वनेषु विक्रान्ततरा: मृगेन्द्राः ।।

रम्याः नगेन्द्राः निभृताः नरेन्द्राः प्रक्रीड़ितो वारिधरैः सुरेन्द्रः ।।

अयं तुः अतीव शोभन: सर्व प्रियश्च भवति । वर्षारम्भ काले एवं बालाः युवतयः वृद्धाः सर्वे पशवः पक्षिणश्च प्रसन्नाः भवन्ति। क्षेत्रेषु सर्वत्र हरीतिमा शोभते । जलपूरितानां सरोवरेषु बकाः, सारसाः राजहंसाः, अन्ये पक्षिणः च आगत्य जलक्रीड़ा कुर्वन्ति । अस्मिन् ऋतौ कन्याः दोलासु दोलायमानाः मोदन्ते ।।

| अतिवृष्टिः अपि हानिक भवति । अतिवृष्ट्या उप्ता कृघिः विगलिता भूत्वा विनश्यति । बहुधा जलप्लावेन सहस्रशः ग्रामाः जले निमग्नाः भवन्ति । एवं जनधन-पशूनां महान् नाशो भवति । वर्षया भूमिः कृषियोग्या भवति । वर्षा कृषि महत् उपकरोति । वर्षा ऋतु: भारतवासिभ्य, अतीव उपयोगी ऋत; वर्तति ।।

Leave a Comment