विजयादशमी | Dussehra Essay in Sanskrit

विजयादशमी | Dussehra Essay in Sanskrit

भारतवर्षे बहवः महोत्सवाः भवन्ति । महोत्सवे: जनतासु उल्लासः उत्साह च उत्पद्यते । तेषु उत्सवेषु चत्वारः उत्सवाः प्रमुखाः सन्ति । तधि-विजयादशमी, रक्षाबन्धन, दीपमालिका, होलिकोत्सवश्च । एतेषु अपि विजयादशम्या: प्रमुख स्थान वति । विजयादशमी आश्विनस्य शुक्ल पक्षे दशम्याम् तिथौ भवति ।

अनुश्रूयते यत् श्रीरामः लंकेश्वर रावणं हत्वा स्वा धर्मपत्नी प्राप्तवान् । अस्य उपलक्ष्ये अयं महोत्सवः भवति । यदा रामः विजयम् अलभत् तदा

आश्विन-मासस्य शुक्लपक्षस्य दशमी आसीत् । अतः अयं दिवसः ‘विजयदशमी’ इति कथ्यते । श्री रामस्य विजयमाश्रित्येव अयम् उत्सवः देशस्य प्रत्येक नगरे ग्रामे च आयोजितं भवति । अस्मिन् दिने रावणस्य, तस्य धातुः कुम्भकर्णस्य,

चालयन्ति। मानवाः एतद् सर्वं विलोक्य परमं प्रसीदन्ति । अयं उत्सवः संदिशति यत् रामादिवत् प्रवर्तितव्यं, न रावणादिवत् । अयं उत्सवः अधमें धर्मस्य पापे पुण्यस्य, असत्ये सत्यस्य च विजयस्य प्रतीकः अस्ति ।

अस्मिन् दिने शस्त्रपूजनम् अपि भवति । अस्मिन् दिने एवं भगवतो बुद्ध अन्गः अपि अभवत् । सर्वत्र हर्षमयं वातावरणं भवति । मान। नानि वाणि परिधार आमोद मानयन्ति। अस्मिन् दिने सूर्योदयात् पूर्वमिस नीलकण्ठ पशिदर्शन शुभशकुनम् मन्यन्ते । जनाः तस्य दर्शनार्थम् तम् अवष्टम् वनानि गच्छन्ति ।

स्थान-स्थाने विजयामेलपकाः अपि भवन्ति । उत्तर भारते सर्वत्र रामलीलायाः प्रदर्शन भवति । खियः वालाश्च तेषु आनन्दम् अनुभवन्ति । पाणि परस्पर उपहारान् प्रेषयन्ति । अयं उत्सव: बङ्गप्रदेशस्य प्रमुख उत्सवः । अस्याम् तिथी बंगप्रान्ते दुर्गायाः पूजा भवति । अस्मिन्नेव दिवसे भगवत्या महाकाल्या असुराणाम् विनाशः कृतः ।।

Leave a Comment