होलिकोत्सवः | Holi Essay in Sanskrit

होलिकोत्सवः | Holi Essay in Sanskrit

संसारस्य सर्वेषु देशेषु महोत्सवाः भवन्ति । भारतवर्षे तु उत्सवानाम् । आधिक्यम् अस्ति । अत्र प्रतिमासं कोऽपि न कोऽपि उत्सवः भवति । एषु उत्सवेषु होलिकोत्सवः श्रेष्ठः अस्ति । सुरभित वायुमण्डले वसन्त ऋतौ अयं उत्सवः भवति ।। अस्मिन् ती न अतिघर्मः न च अतिशीतं भवति । वृक्षेषु नवानि पल्लवनि उद्भवन्ति । अयं उत्सवः फाल्गुनमासस्य पूर्णिमाया तिथौ भवति । चतुर्दश्याः रात्री होलिकायाः दहनं भवति । पूर्णिमायां तु बहुविधं रंगप्रक्षेपणं भवति । जनाः नानाविधं गुलाल, सुरभितं पुष्पपरागं च मुखेषु मर्दयन्ति । ते परस्परम् आलिगन्ति, लघवः वृद्धान् नमन्ति, आशीर्वादं च गृह्णन्ति । सर्वत्र सर्वेजनाः प्रसन्नाः दृश्यन्ते । परस्परं देवं विस्मृत्य सर्वे परस्परं कण्ठे मिलन्ति । अस्मिन् दिवसे ये जनाः पक्वान् गान् मलादिकं वा क्षिपन्ति, ते निन्दनीयाः ।। | होलिका विषये एका कथा प्रचलित अस्ति यत् पुरा महात्। [

१ ५ आसीत् । तस्य पुत्रः प्रह्लादः विष्णु भक्तः आसीत् । वार्यगाणोऽपि प्रहादः विष्णु भक्ति न अत्यजत् । हिरण्यकशिपोः सर्वे प्रयत्नाः निष्फलाः जातः । तस्य होलिका नानी एका भगिनी आसीत् । केनचित् तस्यै धरं दत्तं यत् सा अग्निना न धक्ष्यति । सा होलिका प्रह्लादम् अड़े निधाय चिताम् आरोहत् । येन प्रादः ज्वल, परं । परमेश्वरस्य कृपया होलिका दग्धा, प्रह्लादः च अक्षत शरीरः बहिः आगच्छत् ।। तस्मात् कालात् सम्पूर्ण भारते होलिकोत्सवः प्रचलितः । केचित् कथयति धव भारतीयाः नवधान्यान् अग्निदेवताम् समर्थ्य एवं भक्षितुम् प्रारभन्ते।अतः यवचणकादीन ज्वलदग्नौ समर्पयन्ति ।।

अयम् उत्सवः तुपरिवर्तनम् अपि सूचयति । प्राचीन काले अस्माकं पूर्वजाः होलकैः अर्धपक्वान्नै: यज्ञं कृत्वा होलिकोत्सवं अकुर्वन् । अधुना तु प्रतिग्रामम् प्रतिनगरम् स्थान-स्थाने च संचितम् काष्ट समूहम् अग्निना संदीप्यन्ते। अस्मिन। वसन्तत श्रीकृष्णोऽपि वशीं वादयन् गौपे गोपिकाभिश्च सह वासन्ती जलकर्णः होलिकाम् अखेलत् । इदम् अपि उद्दिश्य सर्वे भारतीयाः भेदभाव विहाय कण्ठेन संमिल्य विभिन्न वर्णकम् जलम् परस्परे क्षिप्त्वा होलिकोत्सवं मानयन्ति, मूर्खाः परस्परम् पंकम् क्षिपन्ति, मदिरा पानेन अर्धसंज्ञाशून्याः भूत्वा इतस्ततः पतन्ति च ।।

Leave a Comment