Chapter -19

SANSKRIT SENTENCESHINDI TRANSLATION
प्रातर् एव उत्तिष्ठ व्यायामं च कुरु ।सवेरे ही उठ और व्यायाम कर ।

तत्र प्रातः शुद्धः वायुः भवति ।वहाँ सवेरे शुद्ध वायु होती है ।

नगरे शुद्धः वायुः कदापि न भवति ।शहर में शुद्ध वायु कभी नहीं होती ।

आकाशे तारकान् पश्य ।आकाश में तारे देख ।

एष भानुर् आकाशे उदयते ।यह सूर्य आकाश में निकलता है ।

यदा भानुर् उदयते तदा आकाशः रक्तो जायते ।जब सूर्य निकलता है तब आकाश लाल हो जाता है ।

यथा उदयसमये तथा अस्तसमये अपि भवति ।जैसा उदयकाल में होता है, वैसा ही अस्तसमय में भी होता है ।

एवं हसनं वरं नैव अस्ति ।इस प्रकार हँसना ठीक नहीं है ।

सः शास्त्रस्य सर्वं ज्ञानं जानाति ।वह शास्त्र का सब ज्ञान जानता है ।

मालिन्यं वरं नास्ति ।मलिनता अच्छी नहीं है ।

अहं पुस्तकं मसीपात्रं लेखनीं च क्रीणामि ।मैं पुस्तक, दवात और कलम ख़रीदता हूँ ।

यत् त्वं लेखितुम् इच्छसि, तद् अत्र लिख ।जो तू लिखना चाहता है, वह यहाँ लिख ।

नवनीतं विक्रीय घृतं च क्रीत्वा आगच्छ ।मक्खन बेचकर और घी खरीदकर आ ।

अहं शुद्धम् एव घृतं भक्षयामि ।मैं शुद्ध घी ही खाता हूँ ।

Leave a Comment

error: Content is protected !!