SANSKRIT SENTENCES | HINDI TRANSLATION |
---|---|
प्रातर् एव उत्तिष्ठ व्यायामं च कुरु । | सवेरे ही उठ और व्यायाम कर । |
तत्र प्रातः शुद्धः वायुः भवति । | वहाँ सवेरे शुद्ध वायु होती है । |
नगरे शुद्धः वायुः कदापि न भवति । | शहर में शुद्ध वायु कभी नहीं होती । |
आकाशे तारकान् पश्य । | आकाश में तारे देख । |
एष भानुर् आकाशे उदयते । | यह सूर्य आकाश में निकलता है । |
यदा भानुर् उदयते तदा आकाशः रक्तो जायते । | जब सूर्य निकलता है तब आकाश लाल हो जाता है । |
यथा उदयसमये तथा अस्तसमये अपि भवति । | जैसा उदयकाल में होता है, वैसा ही अस्तसमय में भी होता है । |
एवं हसनं वरं नैव अस्ति । | इस प्रकार हँसना ठीक नहीं है । |
सः शास्त्रस्य सर्वं ज्ञानं जानाति । | वह शास्त्र का सब ज्ञान जानता है । |
मालिन्यं वरं नास्ति । | मलिनता अच्छी नहीं है । |
अहं पुस्तकं मसीपात्रं लेखनीं च क्रीणामि । | मैं पुस्तक, दवात और कलम ख़रीदता हूँ । |
यत् त्वं लेखितुम् इच्छसि, तद् अत्र लिख । | जो तू लिखना चाहता है, वह यहाँ लिख । |
नवनीतं विक्रीय घृतं च क्रीत्वा आगच्छ । | मक्खन बेचकर और घी खरीदकर आ । |
अहं शुद्धम् एव घृतं भक्षयामि । | मैं शुद्ध घी ही खाता हूँ । |

Share
Leave a Reply