SANSKRIT SENTENCES | HINDI TRANSLATION |
---|---|
नहि नहि, अहम् आंग्लभाषां वक्तुं शक्नोमि । | नहीं नहीं, मैं अंग्रेजी बोल सकता हूँ । |
सत्यं प्रियं च वद । | सत्य और प्रिय बोल । |
सर्वः जनः अन्नं भक्षयति । | सब लोग अन्न को खाते हैं । |
सर्वस्मिन् ग्रन्थे धर्मः प्रतिपादितः । | सारे ग्रन्थ में धर्म का प्रतिपादन किया है । |
भो शिष्य ! उत्तिष्ठ, आलस्यं न कुरु । | हे शिष्य ! उठ, आलस न कर । |
अहम् इदानीं संस्कृतं पठितुम् आरभे । | मैं अब संस्कृत पढ़ना प्रारंभ करता हूँ । |
त्वम् इदानीं कुशलः असि किम् । | तू अब कुशलपूर्वक है क्या ? |
सः हस्तौ पादौ च प्रक्षालयति । | वह हाथ और पाँव धोता है । |
प्रथमं हस्तौ पादौ च प्रक्षालय । | पहले हाथ-पैर धो । |
जडः न पठति । | मूर्ख नहीं पढ़ता । |
हे ईश्वर ! मां पाहि । | हे परमात्मन् ! मेरी रक्षा कर । |
मम धनं तेन हृतम् । | मेरा धन उसने चुरा लिया है । |
मयि पातकं नास्ति । | मुझमें पाप नहीं है । |
ईश्वरः सर्वत्र अस्ति । | ईश्वर सब जगह है । |

Share
Leave a Reply