Chapter – 11

SANSKRIT SENTENCESHINDI TRANSLATION
अोदनं भक्षय, यत्र कुत्रापि च गच्छ ।चावल खा और जहाँ चाहे जा ।

पर्वतस्य शिखरं रमणीयम् अस्ति ।पर्वत का शिखर रमणीय है ।

पश्य सः तत्र न अस्ति ।देख, वह वहाँ है ।

जलं देहि मोदकं दुग्धं च स्वीकुरु ।जल दे, लड्डू और दूध ले ।

यदि त्वं रथम् आनेष्यसि तर्हि अहं हरिद्वारं गमिष्यामि ।अगर तू रथ ले आएगा तो में हरिद्वार जाऊँगा ।

सः रथेन अन्यं ग्रामं शीघ्रं गच्छति ।वह रथ से दूसरे ग्राम को जल्दी जाता है ।

पठनाय दीपं पुस्तकं च अत्र आनय ।पढ़ने के लिए दीपक और पुस्तक यहाँ ले आ ।

अत्र स्वादु दुग्धम् अस्ति ।यहाँ स्वादिष्ट दूध है ।

त्वम् इदानीं पठसि परन्तु अहं न पठामि ।तू अब पढ़ता है परन्तु मैं नहीं पढ़ता ।

मोदकं भक्षयित्वा त्वं कुत्र गमिष्यसि ?लड्डू खाकर तू कहाँ जाएगा ?

कृष्णः सुदाम्नः बालसखा आसीत् ।कृष्ण सुदामा के बचपन के मित्र थे ।

पाटलिपुत्रस्य गोलगृहम् दर्शनीय अस्ति ।पटना का गोलघर देखने योग्य है ।

शकुन्तला राज्ञः दुष्यन्तस्य पत्नी आसीत् ।शकुन्तला राजा दुष्यन्त की पत्नी थी ।

अस्माकं संस्कृतिः अतीव प्राचीन अस्ति ।हमारी संस्कृत बहुत ही पुरानी है ।

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!