Chapter – 12

SANSKRIT SENTENCESHINDI TRANSLATION
रामेण सह सीता अपि वनं गतवती ।राम के साथ सीता भी जंगल गई ।

भरतः राज्ञः दुष्यन्तस्य पुत्रः आसीत् ।भरत राजा दुष्यन्त का पुत्र था ।

युधिष्ठिरः पाण्डवेषु ज्येष्ठः आसीत् ।युधिष्ठिर पाण्डवों में सबसे बड़े थे ।

सीतायाः विवाहः रामेण सह अभवत् ।सीता का विवाह राम के साथ हुआ ।

आम्रं सर्वेषु फलेषु राजा अस्ति ।आम सभी फलों का राजा है ।

छात्रः गुरुः प्रणम्य स्वपाठं पठति ।छात्र गुरु को प्रणाम क्र अपना पाठ पढ़ता है ।

भारतस्य अशीति प्रतिशतः जनाः कृषकाः एव सन्ति ।भारत के अस्सी प्रतिशत लोग किसान ही हैं ।

रामायणे श्रीरामस्य कथा वर्तते ।रामायण में श्रीराम की कथा है ।

काश्यां भगवतः शंकरस्य प्राचीनं मन्दिरम् अस्ति ।काशी में भगवान् शंकर का प्राचीन मन्दिर है ।

प्रयागे गंगायमुनयोः सुन्दरः संगमः अस्ति ।प्रयाग में गंगा यमुना का सुन्दर संगम है ।

हिमालयात् अनेकाः नद्यः प्रभवन्ति ।हिमालय से अनेक नदियाँ निकलती हैं ।

महर्षि बाल्मीकिः आदिकविः मन्यते ।महर्षि बाल्मीकि आदि कवि माने जाते हैं ।

कवीनां प्रशांसा सर्वत्र भवति ।कवियों की प्रशंसा हर जगह होती है ।

वृक्षात् चत्वारि पक्वानि फलानि अकस्मात् अपतन् ।वृक्ष से चार पके फल अचानक गिरे ।

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!