Chapter – 13

SANSKRIT SENTENCESHINDI TRANSLATION
कृष्णस्य जन्म कंसस्य कारागृह अभवत् ।कृष्ण का जन्म कंस के कारागृह में हुआ था ।

कृष्णः एव कंसं मथुरायां हतवान् ।कृष्ण ने ही कंस को मथुरा में मारा ।

मगधे अनेके महान्तः राजानः अभवत् ।मगध में अनेक महान् राजा हुए ।

कवीनां प्रशांसा सर्वत्र भवति ।कवियों की प्रशंसा हर जगह होती है ।

दशरथः अयोध्यायाः नृपः आसीत् ।अयोध्या के राजा दशरथ थे ।

रामस्य विवाहः सीतया सह अभवत् ।राम का विवाह सीता के साथ हुआ ।

पाटलिपुत्रस्य उपान्ते गंगा नदी वहति ।

पटना के किनारे गंगा नदी वहती है ।

गंगा हिमालयात् पर्वतात् निःसरति ।गंगा हिमालय पर्वत से निकलती है ।

नदीषु गंगा श्रेष्ठा वर्तते ।नदियों में गंगा श्रेष्ठ है ।

पाटलिपुत्रं मगधस्य राजधानी आसीत् ।पटना मगध की राजधानी था ।

दरिद्रेभ्यः वस्त्राणि देहि ।दरिद्रों को वस्त्र दो ।

विद्यालयं परितः उद्यानानि सन्ति ।विद्यालय के चारों और बगीचा है ।

भारतम् एकः विशाल देशः अस्ति ।भारत एक विशाल देश है ।

अस्माकम् ! देशस्य गंगा पवित्रतमा सरिता अस्ति ।गंगा हमारे देश की पवित्र नदी है ।

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!