SANSKRIT SENTENCES | HINDI TRANSLATION |
---|---|
कर्मणा सफलता मिलती । | कर्म से सफलता मिलती है । |
आलस्यं त्यक्त्वा कार्यं कुरु । | आलस्य छोड़कर काम करो । |
कविषु कालिदासः मुकुटमणिः अस्ति । | कवियों में कालिदास मुकुट मणि है । |
संस्कृत भाषा अति मधुरा एवं प्राचीनं अस्ति । | संस्कृत भाषा बड़ी मधुर एवं पुरानी है । |
नहि संतोषात् समं सुखम् । | संतोष के समक्ष कोई सुख नहीं है । |
यः पठति स एव सफलः भवति । | जो पढ़ता है वही सफल होता हैं । |
परिश्रमेण विना विद्या नायाति । | परिश्रम के बिना विद्या नहीं आती है । |
सर्वेषां मनुष्याणां विद्यैव आभूषणं अस्ति । | सभी मनुष्यों का आभूषण विद्या ही है । |
सदाचारः मनुष्याणां महत्तां बर्धते । | सदाचार मनुष्यों को महत्ता देता है । |
जनकः जनकपुरस्य राजा आसीत् । | जनक जनकपुर के राजा थे । |
सरोवरे मत्स्याः तरन्ति । | सरोवर में मछलियाँ तैरती हैं । |
गोषु कपिला प्रचुरं दुग्धं ददाति । | गायों में कपिला बहुत दूध देती है । |
सीतया सह लक्ष्मणः अपि वनं जगाम । | सीता के साथ लक्ष्मण भी जंगल गए । |
दस्युभ्यः सर्वे जनाः बिभ्यति । | डाकुओं से सभी लोग डरते हैं । |

Share
Leave a Reply