SANSKRIT SENTENCES | HINDI TRANSLATION |
---|---|
गुणः सम्मानाय भवति । | गुण आदर के लिए होता है । |
रामचन्द्रः पुस्तकं पठितुम् इच्छति । | रामचन्द्र पुस्तक पढ़ने की इच्छा करता है । |
अहं कूपं गत्वा स्नानं कर्तुम् इच्छामि । | मैं कुँए पर जाकर स्नान करना चाहता हूँ । |
तेन कर्णे हस्ते च अलङ्कारः घृतः । | उसने कान में और हाथ में जेवर धारण किया है । |
सः इच्छ्या स्वीकरिष्यति । | वह इच्छा से स्वीकार करेगा । |
इदानीं पिपासा अस्ति, मह्यं शीतलं जलं देहि । | अब प्यास लगी है, मुझे ठंडा जल दे । |
अधुना बुभुक्षा न अस्ति, अन्नं न देहि । | अब भूख नहीं है, अन्न न दे । |
भो मित्र ! इदानीं पीतं वस्त्रं न आनय । | हे मित्र ! इस समय पीला वस्त्र न ला । |
भो मित्र ! इदानीं शनैः अधः गच्छ । | हे मित्र ! अब धीरे-धीरे नीचे जा । |
सः तत्र सायंकाले गत्वा क्रीडिष्यति । | वह वहाँ शाम को जाकर खलेगा । |
त्वम् अवश्यम् आगच्छ । | तू अवश्य आ । |
सत्यम् अस्ति । | सत्य है । |
किं सः अन्नं भक्षयति न वा ? कथय । | वह अन्न खाता है या नहीं ? बता । |
सः किं किं वदति ? | वह क्या-क्या बोलता है ? |

Share
Leave a Reply