Chapter – 16

SANSKRIT SENTENCESHINDI TRANSLATION
गुणः सम्मानाय भवति ।गुण आदर के लिए होता है ।

रामचन्द्रः पुस्तकं पठितुम् इच्छति ।रामचन्द्र पुस्तक पढ़ने की इच्छा करता है ।

अहं कूपं गत्वा स्नानं कर्तुम् इच्छामि ।मैं कुँए पर जाकर स्नान करना चाहता हूँ ।

तेन कर्णे हस्ते च अलङ्कारः घृतः ।उसने कान में और हाथ में जेवर धारण किया है ।

सः इच्छ्या स्वीकरिष्यति ।वह इच्छा से स्वीकार करेगा ।

इदानीं पिपासा अस्ति, मह्यं शीतलं जलं देहि ।अब प्यास लगी है, मुझे ठंडा जल दे ।

अधुना बुभुक्षा न अस्ति, अन्नं न देहि ।अब भूख नहीं है, अन्न न दे ।

भो मित्र ! इदानीं पीतं वस्त्रं न आनय ।हे मित्र ! इस समय पीला वस्त्र न ला ।

भो मित्र ! इदानीं शनैः अधः गच्छ ।हे मित्र ! अब धीरे-धीरे नीचे जा ।

सः तत्र सायंकाले गत्वा क्रीडिष्यति ।वह वहाँ शाम को जाकर खलेगा ।

त्वम् अवश्यम् आगच्छ ।तू अवश्य आ ।

सत्यम् अस्ति ।सत्य है ।
किं सः अन्नं भक्षयति न वा ? कथय ।वह अन्न खाता है या नहीं ? बता ।

सः किं किं वदति ?वह क्या-क्या बोलता है ?

Leave a Comment