SANSKRIT SENTENCES | HINDI TRANSLATION |
---|---|
एषः शोभनः समयः भ्रमणाय गच्छामि । | यह उत्तम समय है, घूमने के लिए । |
सः दरिद्रः अस्ति, अतः द्रव्यं न ददाति । | वह निर्धन है, इसलिए पैसा नहीं देता है । |
भोक्त्रे मोदकं देहि । | खानेवाले को लड्डू दे । |
ध्याता ईश्वरं ध्याति । | ध्यान करनेवाला ईश्वर का ध्यान करता है । |
सः पूर्वं स्खलितः पश्चात् पतितः । | वह पहले फिसला और फिर गिर गया । |
तस्य पिता अतीव वृद्धः अस्ति । | उसका पिता बहुत बूढ़ा है । |
सः स्वकीयां भूमिं रक्षति न वा । | वह अपनी भूमि की रक्षा करता है या नहीं । |
सः जलपानर्थं कूपं खनति । | वह पानी पीने के लिए कुआँ खोदता है । |
ज्ञात्रा ज्ञानं ज्ञातम् । | ज्ञानी ने ज्ञान जाना । |
भर्तुः सेवा कर्त्तव्या । | पति की सेवा करनी चाहिए । |
यस्य पुस्तकम् अस्ति तस्मै देहि । | जिसकी पुस्तक है, उसी को दे । |
सः बहु व्यञ्जनं भक्षयति, तत् न वरम् । | वह बहुत सब्जी खता है, यह अच्छा नहीं । |
भ्राता भ्रातरं द्वेष्टि । | भाई भाई से द्वेष करता है । |
त्वं संस्कृतं वक्तुं शक्नोषि ? | तू संस्कृत बोल सकता है ? |

Share
Leave a Reply