वर्षा ऋतू पर संस्कृत निबंध। Rainy Season Sanskrit Essay

Essay on Rainy Season in Sanskrit

ऋतुषु तृतीयः ऋतुः वर्षा-ऋतुः भवति। ग्रीष्मानन्तरं वर्षा-ऋतुः आगच्छति। वर्षा-ऋतौ अधिकतया वृष्टिः भवति। अत एव अयं ऋतुः वर्षा-ऋतुः कथ्यते। वर्षा-ऋतौ प्रायेण सर्वत्र वृष्टिः भवति। आकाशमण्डलं निरन्तरं मेघैः आच्छन्नं तिष्ठति। कदाचित् जलबिन्दवः पतन्ति।

वर्षा-ऋतौ दृश्यम् अतीव रमणीयं भवति। वनेषु उपवनेषु, वाटिकासु, वृक्षेषु च सर्वत्र हरीतिमा दृष्टिगोचरीभवति। वर्षा-ऋतौ प्रकृतिनटी विविधानि रूपाणि धारयति। कदाचित् मेघाः गर्जन्ति। कदचित् विद्युतः विस्फुरन्ति। कदाचित् झंझावातः वाति। कदाचित् प्रकाशः भवति। कदाचित् अन्धकारः भवति। कदाचित् च इंद्रधनुषः प्रकाशते।

वर्षा-ऋतौ सर्वेषां महान् आनन्दः भवति। वनेषु मयूरः नृत्यन्ति। जलाशयेषु मण्डूकः रटन्ति। बिलेषु झिल्लिकाः नदन्ति। वृक्षेषु चातकाः कूजन्ति तथा वीथिषु बालकाः खेलती।

वर्षाणां समयः कृष्यै अपि बहु लाभदायकः भवति। अस्मिन् समये कृषकाः भूमि कर्षन्ति। क्षेत्रेषु बीजानि वपन्ति।

Also Read:
Essay on My Favourite Book
Essay on My Home/House
Essay on My Village
Essay on New Year
Essay on Paropkar
Essay on Plantation

Leave a Comment