My Home House Essay in Sanskrit

अस्माकम् गृहम् | My Home/House Essay in Sanskrit

अस्माकम् गृहम् | My Home/House Essay in Sanskrit

अस्माकम् गृहम् रेलवे रोड’ इति प्रसिद्ध राजमागें स्थितम् अस्ति ।। सुरम्यम् इदम् स्थानम् सिटी स्टेशनस्य उपकण्ठ भूमिषु विराजते अतः स्थलमिदं । नितान्त एकान्ते वर्तते ।

अस्मिन् अस्माकम् गृहे चत्वारः कक्षाः सन्ति । तथाहि-एकस्मिन् को आगन्तुकानाम् महानुभावानाम् मिष्टानेन, लवणानेन, फलेन, जलेन, मधुरवाण्या वा स्वागतम् विधीयते । अन्यस्मिन् कक्षे अध्ययन-अध्यापनञ्च सम्पाद्यते, तत्र स्थित्वा वयम् त्रयोऽपि भातर : स्-स्व पाठ्म् स्मरन्ति, स्वाध्याय सन्ति च ।। तृतीये कक्षे वयम् माता-पितृभ्याम् सह शयनम् कुर्वन्ति । अन्तिम चतुर्थे कसे भगवत्याः महामायायाः दुर्गायाः पूजा-पीठं विराजते, तत्र स्थित्वा वयम्, रा. अयः भ्रातरः, तिस्त्रः भगिन्यः, तातपादाः, मातृचरणाश्च भगवत्याः पूजाम् अर्चनाम्चे कुर्वन्ति ।।

अस्माकम् गृहे अन्यानि अपि आवश्यकीयानि स्थानानि सन्ति । ता का सुविस्तीर्ण पाकशाला, एकं स्नानगृहम्, एकं पुरीषालयं अस्ति । गृहमध्ये एक विशालम् अजिरम् चापि शोभते । तत्र विवाहेषु अन्य संस्कारेषु च मण्डप विरच्यते । अत्र यदा कदा महिलाभिः गायन, वादनं, नर्तनश क्रियते ।।

इदम् गृहम् परितः पादपाः शोभन्ते । तेषु केचन पुष्पवृक्षाः, केचन फल वृक्षाः काश्चन लताश्च सन्ति । अस्मिन् गेहे अष्ट संख्याकाः पाणिनः निवसन्ति तथा हि तातपादाः, मातृचरणाश्र । त्रयः भ्रातरः, तिस्रः, भगिन्यः । सर्वे पितुः आज्ञा पालयन्ति ।।

Also Read:
Essay on Mahatma Gandhi
Essay on Lord Mahavir
Essay on Mother
Essay on My City
Essay on My Favourite Book
Essay on My Home/House
Essay on My Village

Share

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!