आतंकवादः (संस्कृत में आतंकवाद पर निबंध ) Essay on Terrorism in Sanskrit

आतंकवादः

आतंकवादः विश्वस्य गुरूतमा समस्या वर्तते ।संसारस्य प्रत्येक देशः अनेन येन-केन प्रकारेण पीडीतः अस्ति। आतंकवादः स्वविनाश लीलया विश्वं ग्रसित् तत्परोऽस्ति।अनेन विश्वस्य अनेकानि क्षेत्राणि रक्त लिप्तानि जातानि। अनेन अनेक निर्दोषः जनाः प्राणान् अत्यजन्, | महिलाः विधवाः जाताः, बालाश्च अनाथाः अभवन। आतंकवादे | ते एव जनाः सम्मिलिता भवन्ति ये स्व स्वार्थ पूर्ति कर्तुम् |इच्छिन्ति संसारे च अशान्तेः वातावरणं स्थापयितु कामयन्ते।शान्तीच्छुकैः देशैः आतंकवादस्य विनाशाय मिलित्वा प्रयत्नं कर्तव्यम् अन्यथा एषा समस्या सुरसामुखमिव अनुदिनं वर्द्धप्यतिएव ।

Also Read:
Essay on Satsangati
Essay on Satyamev Jayate

Essay on Shram(Labour)
Essay on Terrorism

Essay on Time
Essay on Udyog
Essay on Unity

Leave a Comment