Sanskrit Translation(संस्कृत अनुवाद )

Chapter-11

1. अोदनं भक्षय, यत्र कुत्रापि च गच्छ ।

हिन्दी वाक्य –
चावल खा और जहाँ चाहे जा ।

2. पर्वतस्य शिखरं रमणीयम् अस्ति ।

हिन्दी वाक्य –
पर्वत का शिखर रमणीय है ।

3. पश्य सः तत्र न अस्ति ।

हिन्दी वाक्य –
देख, वह वहाँ है ।

4. जलं देहि मोदकं दुग्धं च स्वीकुरु ।

हिन्दी वाक्य –
जल दे, लड्डू और दूध ले ।

5. यदि त्वं रथम् आनेष्यसि तर्हि अहं हरिद्वारं गमिष्यामि ।

हिन्दी वाक्य –
अगर तू रथ ले आएगा तो में हरिद्वार जाऊँगा ।

6. सः रथेन अन्यं ग्रामं शीघ्रं गच्छति ।

हिन्दी वाक्य –
वह रथ से दूसरे ग्राम को जल्दी जाता है ।

7. पठनाय दीपं पुस्तकं च अत्र आनय ।

हिन्दी वाक्य –
पढ़ने के लिए दीपक और पुस्तक यहाँ ले आ ।

8. अत्र स्वादु दुग्धम् अस्ति ।

हिन्दी वाक्य –
यहाँ स्वादिष्ट दूध है ।

9. त्वम् इदानीं पठसि परन्तु अहं न पठामि ।

हिन्दी वाक्य –
तू अब पढ़ता है परन्तु मैं नहीं पढ़ता ।

10. मोदकं भक्षयित्वा त्वं कुत्र गमिष्यसि ?

हिन्दी वाक्य –
लड्डू खाकर तू कहाँ जाएगा ?

11. कृष्णः सुदाम्नः बालसखा आसीत् ।

हिन्दी वाक्य –
कृष्ण सुदामा के बचपन के मित्र थे ।

12. पाटलिपुत्रस्य गोलगृहम् दर्शनीय अस्ति ।

हिन्दी वाक्य –
पटना का गोलघर देखने योग्य है ।

13. शकुन्तला राज्ञः दुष्यन्तस्य पत्नी आसीत् ।

हिन्दी वाक्य –
शकुन्तला राजा दुष्यन्त की पत्नी थी ।

14. अस्माकं संस्कृतिः अतीव प्राचीन अस्ति ।

हिन्दी वाक्य –
हमारी संस्कृत बहुत ही पुरानी है ।

error: Content is protected !!