Sanskrit Translation(संस्कृत अनुवाद )

Chapter-19

1. प्रातर् एव उत्तिष्ठ व्यायामं च कुरु ।

हिन्दी वाक्य –
सवेरे ही उठ और व्यायाम कर ।

2. तत्र प्रातः शुद्धः वायुः भवति ।

हिन्दी वाक्य –
वहाँ सवेरे शुद्ध वायु होती है ।

3. नगरे शुद्धः वायुः कदापि न भवति ।

हिन्दी वाक्य –
शहर में शुद्ध वायु कभी नहीं होती ।

4. आकाशे तारकान् पश्य ।

हिन्दी वाक्य –
आकाश में तारे देख ।

5. एष भानुर् आकाशे उदयते ।

हिन्दी वाक्य –
यह सूर्य आकाश में निकलता है ।

6. यदा भानुर् उदयते तदा आकाशः रक्तो जायते ।

हिन्दी वाक्य –
जब सूर्य निकलता है तब आकाश लाल हो जाता है ।

7. यथा उदयसमये तथा अस्तसमये अपि भवति ।

हिन्दी वाक्य –
जैसा उदयकाल में होता है, वैसा ही अस्तसमय में भी होता है ।

8. एवं हसनं वरं नैव अस्ति ।

हिन्दी वाक्य –
इस प्रकार हँसना ठीक नहीं है ।

9. सः शास्त्रस्य सर्वं ज्ञानं जानाति ।

हिन्दी वाक्य –
वह शास्त्र का सब ज्ञान जानता है ।

10. मालिन्यं वरं नास्ति ।

हिन्दी वाक्य –
मलिनता अच्छी नहीं है ।

11. अहं पुस्तकं मसीपात्रं लेखनीं च क्रीणामि ।

हिन्दी वाक्य –
मैं पुस्तक, दवात और कलम ख़रीदता हूँ ।

12. यत् त्वं लेखितुम् इच्छसि, तद् अत्र लिख ।

हिन्दी वाक्य –
जो तू लिखना चाहता है, वह यहाँ लिख ।

13. नवनीतं विक्रीय घृतं च क्रीत्वा आगच्छ ।

हिन्दी वाक्य –
मक्खन बेचकर और घी खरीदकर आ ।

14. अहं शुद्धम् एव घृतं भक्षयामि ।

हिन्दी वाक्य –
मैं शुद्ध घी ही खाता हूँ ।

Share
error: Content is protected !!