Sanskrit Translation(संस्कृत अनुवाद )

Chapter-2

1. त्वं न गच्छसी ।

हिन्दी वाक्य –
तू नहीं जाता है ।

2. अहं तत्र न गच्छामि ।

हिन्दी वाक्य –
मैं वहां नहीं जाता हूं ।

3. कः सर्वत्र गच्छति ?

हिन्दी वाक्य –
कौन सब स्थान पर जाता है ?

4. त्वं कुत्र गच्छसि ?

हिन्दी वाक्य –
तू कहां जाता है ?

5. कदा सः नगरं गच्छति ?

हिन्दी वाक्य –
कब वह नगर को जाता है ?

6. अहं गृहं न गच्छामि ।

हिन्दी वाक्य –
मैं घर नहीं जाता हूँ ।

7.किं त्वम् आपणां न गच्छसि ?

हिन्दी वाक्य –
क्या तू बजार नहीं जाता ?

8. कः तत्र अस्ति ?

हिन्दी वाक्य –
कौन वहां है ?

9. सः उद्यानं गच्छति किम् ?

हिन्दी वाक्य –
वह बाग को जाता है क्या ?

10. सः ग्रामं गच्छति ।

हिन्दी वाक्य –
वह गावं को जाता है ।

11. त्वं पाठशालां गच्छसि किम् ?

हिन्दी वाक्य –
तू पाठशाला को जाता है क्या ?

12. अहं सदैव पाठशालां गच्छामि ।

हिन्दी वाक्य –
मैं हमेशा पाठशाला जाता हूं ।

13. अहं जलम् आनयामि ।

हिन्दी वाक्य –
मैं जल लाता हूँ ।

14. देवे ज्ञानम् अस्ति ।

हिन्दी वाक्य –
देव में ज्ञान है ।

Share
error: Content is protected !!