Sanskrit Translation(संस्कृत अनुवाद )

Chapter-4

1. सुर्यात प्रकाशः भवति ।

हिन्दी वाक्य –
सूर्य से प्रकाश होता है ।

2. मेघात् वृष्टिः भवति ।

हिन्दी वाक्य –
बादल से वर्षा होती है ।

3. रात्रौ सूर्यः न भवति ।

हिन्दी वाक्य –
रात्रि में सूर्य नहीं होता ।

4. रामेण युद्धे रावणः हतः ।

हिन्दी वाक्य –
राम ने युद्ध में रावण को मारा ।

5. रामचन्द्रः कः आसीत् ?

हिन्दी वाक्य –
रामचन्द्र कौन थे ?

6. रावणः कः आसीत् ?

हिन्दी वाक्य –
रावण कौन था ?

7. तत्र सः प्रातः गच्छति ।

हिन्दी वाक्य –
वहाँ वह प्रातः काल जाता है ।

8. सः हरिद्वारं श्वः गमिष्यति ।

हिन्दी वाक्य –
वह कल हरिद्वार जाएगा ।

9. त्वं परश्वः ग्रामं गमिष्यासि किम् ?

हिन्दी वाक्य –
तू परसों गाँव जाएगा क्या ?

10. यथा त्वं गच्छसि तथा सः गच्छति ।

हिन्दी वाक्य –
जैसे तू जाता है, वैसे वह जाता है ।

11. कः मध्याहे पाठशालां न गच्छति ?

हिन्दी वाक्य –
कौन दोपहर में पाठशाला नहीं जाता ?

12. तदा अहम् अपि आगमिष्यामि ।

हिन्दी वाक्य –
तब मैं भी आऊँगा ।

13. सः गृहं गमिष्यति मोदकं च भक्षयिष्यति ।

हिन्दी वाक्य –
वह घर जाएगा और लड्डू खाएगा ।

14. देवेन अन्नं दत्तम् ।

हिन्दी वाक्य –
देव के द्वारा अन्न दिया गया ।

error: Content is protected !!