Sanskrit Translation(संस्कृत अनुवाद )

Chapter-15

1. जटाभिस्तापसः ते प्रतीयन्ते ।

हिन्दी वाक्य –
जटाओं से लोग तपस्वी मालूम पड़ते हैं ।

2. मोहनः चौरात् विभेति ।

हिन्दी वाक्य –
मोहन चोर से डरता है ।

3. काशी हिन्दुजनानां प्राचीनं पवित्रं तीर्थस्थानं अस्ति ।

हिन्दी वाक्य –
काशी हिन्दुओं का पवित्र तीर्थ स्थान है ।

4. महात्मा गाँधी भारतस्य नेतृणां नेतृत्वं कृतवान् ।

हिन्दी वाक्य –
महात्मा गाँधी ने भारत के नेताओं का नेतृत्व किया था ।

5. कालिदासस्य काव्येषु उपमायाः प्रधानता अस्ति ।

हिन्दी वाक्य –
कालिदास के काव्यों में उपमा की प्रधानता है ।

6. मोहनः नेत्रेण काणः अस्ति ।

हिन्दी वाक्य –
मोहन आँख का काना है ।

7. धावतः अश्वात् सः अपतत् ।

हिन्दी वाक्य –
दौड़ते हुए घोड़े से वह गिर गया ।

8. वाराणस्याः विश्वनाथ-मन्दिरं प्राचीनं अस्ति ।

हिन्दी वाक्य –
वाराणसी का विश्वनाथ मन्दिर प्राचीन है ।

9. गुरुणा सह शिष्यः पठति ।

हिन्दी वाक्य –
गुरु के साथ शिष्य पढ़ता है ।

10. सूर्ये उदिते कमलं प्रस्फुटति ।

हिन्दी वाक्य –
सूर्य के उदय होने पर कमल खिलता है ।

11. भारतस्य जनाः शान्तिप्रियाः भवन्ति ।

हिन्दी वाक्य –
भारत के लोग शान्तिप्रिय होते है ।

12. अधुना धनस्य महत्त्वं अधिक अस्ति ।

हिन्दी वाक्य –
आजकल धन का बहुत महत्त्व है ।

13. अपरेषाम् उपकारं करणीयम् ।

हिन्दी वाक्य –
दूसरों की भलाई करनी चाहिए ।

14. ज्ञानेन हीनः मनुष्यः पशुभिः सदृशः भवति ।

हिन्दी वाक्य –
ज्ञानहीन मनुष्य पशु के समान होता है ।

Share
error: Content is protected !!