Sanskrit Translation(संस्कृत अनुवाद )

Chapter-13

1. कृष्णस्य जन्म कंसस्य कारागृह अभवत् ।

हिन्दी वाक्य –
कृष्ण का जन्म कंस के कारागृह में हुआ था ।

2. कृष्णः एव कंसं मथुरायां हतवान् ।

हिन्दी वाक्य –
कृष्ण ने ही कंस को मथुरा में मारा ।

3. मगधे अनेके महान्तः राजानः अभवत् ।

हिन्दी वाक्य –
मगध में अनेक महान् राजा हुए ।

4. कवीनां प्रशांसा सर्वत्र भवति ।

हिन्दी वाक्य –
कवियों की प्रशंसा हर जगह होती है ।

5. दशरथः अयोध्यायाः नृपः आसीत् ।

हिन्दी वाक्य –
अयोध्या के राजा दशरथ थे ।

6. रामस्य विवाहः सीतया सह अभवत् ।

हिन्दी वाक्य –
राम का विवाह सीता के साथ हुआ ।

7. पाटलिपुत्रस्य उपान्ते गंगा नदी वहति ।

हिन्दी वाक्य –
पटना के किनारे गंगा नदी वहती है ।

8. गंगा हिमालयात् पर्वतात् निःसरति ।

हिन्दी वाक्य –
गंगा हिमालय पर्वत से निकलती है ।

9. नदीषु गंगा श्रेष्ठा वर्तते ।

हिन्दी वाक्य –
नदियों में गंगा श्रेष्ठ है ।

10. पाटलिपुत्रं मगधस्य राजधानी आसीत् ।

हिन्दी वाक्य –
पटना मगध की राजधानी था ।

11. दरिद्रेभ्यः वस्त्राणि देहि ।

हिन्दी वाक्य –
दरिद्रों को वस्त्र दो ।

12. विद्यालयं परितः उद्यानानि सन्ति ।

हिन्दी वाक्य –
विद्यालय के चारों और बगीचा है ।

13. भारतम् एकः विशाल देशः अस्ति ।

हिन्दी वाक्य –
भारत एक विशाल देश है ।

14. अस्माकम् ! देशस्य गंगा पवित्रतमा सरिता अस्ति ।

हिन्दी वाक्य –
गंगा हमारे देश की पवित्र नदी है ।

Share
error: Content is protected !!