दीपावलि | Deepawali Essay in Sanskrit

दीपावलि | Essay on Diwali

in Sanskrit

‘शत्रवो वयम् अन्धकारस्य’ इति विचार्य एव पुरा भारतीयैः गहनतमान्धकारपूर्णायां कार्तिकामावस्यायां दीपानां या अवलिः प्रकाशित कृता आसीत् सैव अवलिः ‘दीपावलिः’ इति प्रसिद्धम् । अवम् उत्सवः कार्तिक मासस्य अमावस्यायां भवति । एषः समय: अति मनोहरः भवति । शरद् ऋती आकाश निर्मलं, पंकरहिताः मार्गाः स्वच्छ-जल-पूरिता: तड़ागाश्च भवन्ति ।।

अनुश्रूयते यत् यदा रामचन्द्र: रावणं हत्वा सीतया सह अयोध्यायां प्रत्यागच्छत् । तदा जनाः प्रसन्नताया रात्री दीपानाम् अवलिः ज्वालयन् । केचित् कथयन्ति यत् अस्मिन् दिवसे लक्ष्मीदेव्याः जन्म अभवत् । सो अस्मिन् दिने सर्वत्र पर्यटति । ये गृतं स्यतमं पश्यति सा तस्मिन् एवं प्रविशति । अतः जनाः स्वगृहाणाम् भवनामा च स्वच्छतां कुर्वन्ति, गृहाणि गोमयेन लिम्पन्ति, अलकुर्वन्ति च । लक्ष्मीदेवी पूजयन्ति । सर्वे: मानवाः नवानि वस्त्राणि धारयन्ति । मित्राणि परस्पर उपहारान प्रेषयन्ति, सद्ध्य र्थं च शुभं कामयन्ते । दीपावल्या पूर्व प्रयोदश्या५ ५ तरि । जयन्तिः भवति । अयम् दिवसः ‘धन तेरस’ इत्यपि कथ्यते लोकैः । अस्मिन् दिने जनाः नूतनानि पात्राणि क्रयन्ति । चतुर्दश्याम् यमदीपदानम् भवति । अमावस्यायाम्। दीपावल्या; उत्सवः भवति ।।

मध्यान्हे स्व-स्व इष्ट देवताम् पूजयित्वा, गृहे निर्मितानि नाना प्रकाराणि अनि भुत्वा भृशम् मोदयन्ति। सांय काले दीपान् ज्वालराति। बाल वृद्धा: सुस।।।। आपणानि दृष्टम् मिष्ठान्नम् केतुम् च गचन्ति। रात्री श्रीगणेशन सह लक्ष्म्याः पूजनं क्रियते । धर्म परायणाः धनिकाः मुक्तहस्तेन निधन भ्यः धनं वितरन्ति । इदं सर्व तु रोचते स्तुत्यं च। अस्मिन् उत्सवे महापानं, सूतक्रीडा स्फोटक पदार्थम् धनस्य अपव्ययः इति सर्व दीपमालायाः अवमानः इव प्रतीयते । यदि दीपमालया बुद्धौ ईदृशः अन्धकारः जायेत् तर्हि गणेशपूजन पुरस्सरेण लक्ष्मीपूजनेन को लाभः ? अतः दीपावलिः सर्वेभ्यः प्रकाशकारिणी भवेद इति हेतोः इयमेव प्रार्थना कर्तव्या –

‘तमसो मा ज्योतिर्गमय’

Related Posts:
Essay on Himalaya

Essay on My Favourite Book
Essay on Ideal Citizen
Essay on My Village
Essay on Vidya

Leave a Comment